वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: कविर्भार्गवः छन्द: गायत्री स्वर: षड्जः काण्ड:

वि꣡श्व꣢स्मा꣣ इ꣡त्स्व꣢र्दृ꣣शे꣡ साधा꣢꣯रणꣳ रज꣣स्तु꣡र꣢म् । गो꣣पा꣢मृ꣣त꣢स्य꣣ वि꣡र्भ꣢रत् ॥८४०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

विश्वस्मा इत्स्वर्दृशे साधारणꣳ रजस्तुरम् । गोपामृतस्य विर्भरत् ॥८४०॥

मन्त्र उच्चारण
पद पाठ

वि꣡श्व꣢꣯स्मै । इत् । स्वः꣢ । दृ꣣शे꣢ । सा꣡धा꣢꣯रणम् । र꣣जस्तु꣡र꣢म् । गो꣣पा꣢म् । गो꣣ । पा꣢म् । ऋ꣣त꣡स्य꣢ । विः । भ꣣रत् ॥८४०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 840 | (कौथोम) 2 » 2 » 3 » 6 | (रानायाणीय) 4 » 1 » 3 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में भी परमात्मा का ही विषय है।

पदार्थान्वयभाषाः -

(विश्वस्मै इत्) सभी के लिए (स्वः दृशे) सुखदर्शनार्थ (साधारणम्) जो साधारण है, अर्थात् किये कर्मों के अनुसार जो सभी सत्पात्र जनों को बिना पक्षपात के सुख दर्शाता है, (रजस्तुरम्) जो रजोगुण के द्वारा क्रिया करवाता है, (ऋतस्य) सत्य का (गोपाम्) जो रक्षक है, ऐसे पवमान सोम अर्थात् पवित्र करनेहारे जगत्स्रष्टा परमात्मा को (विः) गतिशील जीवात्मा (भरत्) अपने अन्तःकरण में धारण करे ॥५॥

भावार्थभाषाः -

परमात्मा सत्य का ही रक्षक है, असत्य का नहीं। उसके न्याय में विश्वास करके सबको सत्कर्म ही करने चाहिएँ ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्मविषयमाह।

पदार्थान्वयभाषाः -

(विश्वस्मै इत्) सर्वस्मै एव (स्वः) सुखस्य (दृशे) दर्शनाय (साधारणम्) अविशेषम्, कृतकर्मानुरूपं सर्वस्मै एव पात्रभूताय जनाय निष्पक्षपातं सुखं दर्शयन्तमिति भावः, (रजस्तुरम्) रजसा रजोगुणेन त्वरयति क्रियां कारयतीति रजस्तूः तम्, (ऋतस्य) सत्यस्य (गोपाम्) रक्षकम् पवमानं सोमं पावकं जगत्स्रष्टारं परमात्मानम् (विः) गतिशीलो जीवात्मा (भरत्) स्वान्तःकरणे बिभृयात्। [डुभृञ् धारणपोषणयोः, लेटि रूपम्] ॥५॥

भावार्थभाषाः -

परमात्मा सत्यस्यैव रक्षकोऽस्ति। नासत्यस्य। तस्य न्याये विश्वस्य सर्वैः सत्कर्माण्येव कर्तव्यानि ॥५॥

टिप्पणी: २. ऋ० ९।४८।४।